गीताशिक्षणकेन्द्रम् 

( भगवद्गीतामाध्यमेन संस्कृतपठनम् )

कोविदोत्तरपठनाय शिक्षणक्रमः एषः



            ♦ भगवद्गीताद्वारा संस्कृतपठनाय तथा च पूर्वपठितांशानां दृढीकरणाय एषः पाठ्यभागः वर्तते। 

            ♦ ये कोविदापरीक्षां उत्तीर्णाः , तेषां ज्ञानवर्धनाय एतत् शिक्षणकेन्द्रम् । 

            ♦ भगवद् गीता द्वारा पठितव्याकरणांशानां विस्तृताभ्यासः अत्र वर्तते।

            ♦ गीतायाः निश्चिताध्यायस्य पठनं, कण्ठस्थीकरणं , तस्य अध्यायस्य आधारेण  चर्चा च अत्र भवति । 

            ♦ गीताप्रवेशपुस्तकानां पठनं तथा च प्रेरणादायकानाम् इतरपुस्तकानाम् अवलोकनं च अत्र विद्यते।


 

गीताप्रवेशः
(​प्रथमभागः)

गीतायाः माध्यमेन संस्कृतभाषायाः परिचयं प्राप्तुं परिकल्पितं नूतनं सोपानमेव अयं गीताप्रवेशः ।




गीताप्रवेशः
(​द्वितीयभागः- प्रथमखण्डः)

भगवद्गीतायाः 700 श्लोकाः अपि अत्र संगृहीताः सन्ति ।पदच्छेदः, पदपरिचयः, पदार्थः, अन्वयः, आकाङ्क्षा, तात्पर्यम्, व्याकरणं च इत्येते अंशाः दर्शिताः सन्ति । 

गीताप्रवेशः
(​द्वितीयभागः- द्वितीयखण्डः)

सन्धिः, समासः, कृदन्तः, तद्धितान्तश्च इति चत्वारः उपविभागाः कृताः । तत्तत्सम्बन्धिविवरणं तस्मिन् तस्मिन् उपविभागे दर्शितम् अस्ति ।


संस्कृतभारती

संस्कृतभारत्याः कार्यकर्तारः सम्पृक्ताः जनाः च संस्कृतभारत्याः विषये अधिक ज्ञातुम् इच्छन्ति । अतः तादृशान् मनसि निधाय एषा पुस्तिका लिखिता अस्ति ।


         

वर्गवैशिष्ट्यम्

स्पष्टोच्चारणेन भगवद्गीतापठनम्

नित्यजीवने गीतायाः प्रामुख्यम् 

प्रौढव्याकरणांशानाम् परिचयः

शब्दरूपाणां पठनम्

गीताप्रवेशपुस्तकानां पठनम्

प्रेरणादायकानां पुस्तकानाम् अवलोकनम्

एकवर्षस्य पाठ्यक्रमः

परीक्षाद्वयं भवति

षण्मासानन्तरं प्रथमपरीक्षा , वर्षान्ते द्वितीया परीक्षा भवति

द्वितीयपरीक्षायाः उत्तीर्णानन्तरं  संस्कृतभारत्याः प्रमाणपत्रं दीयते

वर्गशुल्कम् 800/ रूप्यकाणि

COURSE PAYMENT & FEES DETAILS

Course Fees: 700 + Shipping & Handing Charges: 100: Total: Rs.800

Other Country Students:

Course Fees: 700+ Shipping & Handing Charges: 1500: Total: Rs.2200.

एकवर्षस्य पाठ्यक्रमः ।  परीक्षाद्वयं भवति ।


Select your district for Registration

Contact Us

SAMSKRITA BHARATI TRUST
185, Sankaran Kovil Main Road
SBI Commercial Bank Opposite, 
5th Cross Street, 
Rajapalayam - 626117.

Lets talk

Working Hours

 Monday – Saturday: 10 AM to 6 PM

Sunday: Closed

Tel: 04563-231027

Ph: 94425-22010

Added to cart
- There was an error adding to cart. Please try again.
Quantity updated
- An error occurred. Please try again later.
Deleted from cart
- Can't delete this product from the cart at the moment. Please try again later.