All our Samskritam-oriented games are absolutely free. Users can play as many as they want.
​This is an initiative of Samskritam Bharati to learn Samskritam in an interactive way. 
​For all the queries you can contact us @ bhashyamsbdtn@gmail.com.

Samskrita Games

simple noun Words in Samskrit - Here you can identify simple Samskrit words which we use in our practical life. Enjoy the game.

Swarakshara kreeda (about vowels)

 Rearrange the vowel. This helps you to understand vowel letters and its order.

vyanjanakshara kreeda-  consonants.

 This game guides you to know more about consonant letters in Samskrit..

 Pravesha book -1

This game is the feedback of pravesha book 1. Try to score maximum points..

प्रवेशस्य अवलोकनम्

परिचयस्य आरम्भात् पूर्वम् प्रवेशपुस्तकानां पुनःस्मारणाय एषा क्रीडा।

परिचय -प्रथमपुस्तकम्

परिचय-प्रथमपुस्तकं पठित्वा अस्माकं ज्ञानस्य अवलोकनाय एषा क्रीडा।

परिचय- प्रथमपुस्तकम् 

प्रथमपुस्तकस्य महद्वचनादिकस्य अवगमनाय एषा क्रीडा साहाय्यं करोति।

परिचयस्य अवलोकनम्

शिक्षापठनात् पूर्वम् विभक्तिरूपाणां तथा च अन्यपरिचयविषयानां स्मारणम् अत्र अस्ति।

शिक्षा आरम्भस्तरीयक्रीडा

शिक्षा आरम्भस्तरीयविषयानां परिचयः अत्र भवति।विषयावगमनम् दोषनिवारणम् च अत्र भवति।

शिक्षा आरम्भस्तरीयसाहित्यपरिचयः

शिक्षापुस्तकानाम् आरम्भस्तरीयसाहित्यपरिचयः अत्र अस्ति। विषयावगमनम् अस्याः वैशिष्ट्यम्।

शिक्षा- अवलोकनम्

कोविदपठनात् पूर्वं शिक्षाविषयाणां पुनःस्मारणाय एषा  क्रीडा साहाय्यं करोति।

कोविदः - प्राथमिकविषयज्ञानाय

कोविद-प्रथमपुस्तकस्य आधारेण सज्जिता एषा क्रीडा । विषयस्य ज्ञानमेव अत्र आधारः।

कोविदः - आरम्भस्तरीयसाहित्यपरिचयः

सुभाषितादिकसाहित्यानां स्मारणाय एषा क्रीडा क्रमीकृता अस्ति। प्रथमपुस्तकस्य आधारेण अस्ति।.

Added to cart
- There was an error adding to cart. Please try again.
Quantity updated
- An error occurred. Please try again later.
Deleted from cart
- Can't delete this product from the cart at the moment. Please try again later.